A 223-9 Uḍḍīśatantra

Template:IP

Manuscript culture infobox

Filmed in: A 223/9
Title: Uḍḍīśatantra
Dimensions: 25.5 x 11 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/873
Remarks:


Reel No. A 223/9

Inventory No. 79478

Title Uḍḍīsatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit, Hindi, Nepali

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, damaged

Size 25.5 x 11.0 cm

Binding Hole

Folios 48

Lines per Folio 7–8

Foliation numbers in both margins of the verso

Date of Copying VS 1830

Place of Deposit NAK

Accession No. 4-873

Manuscript Features

Excerpts

Beginning

--------- ///

viḍālo bhavati udgīrṇo mokṣaḥ || kṛṣṇa sarpamukhe guṃjā vāpyate | tatpariṇa phalaṃ mukhe kṣipet | sarppe bhavati || udgīrṇe mokṣaḥ | nṛkapāle yava vārṇyate tatpariṇa phalaṃ saṃgrahya nirmālya sūtreṇa guṃphi | itvā haste vaṃdhayet | adṛśyo bhavati ||    || iti nānāvidha kautuhalāndhikāraḥ samāpta || 60 || (fol. 1v1–4)

End

evaṃ vidhāye padminī dinī dinānudinasaari sijarila goli vādhi rākhana jahā vichimārai tahā maṃdārake dūdhase ghasrikai lagāvai vichi avaratha uttara jāī || (fol. 43v7&44r1–2)

Colophon

iti śrī uḍḍīśaṃ samāptam || śubham astu maṃgalaṃ dadāt saṃvat 1830 āṣāḍhe asite pakṣe navamyāṃ ravivāsare || likhitam (fol. 44r2–4)

Microfilm Details

Reel No. A 223/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 8-07-2005